Tuesday, August 11, 2020

श्रीजगन्नाथाष्टम्

सभी को जन्माष्टमी की मङ्गलकामनाओं सहित जगन्नाथस्तुति का एक विनीत प्रयास ... ଜୟ ଜଗନ୍ନାଥ 🙂🙏🏻

॥श्रीजगन्नाथाष्टकम्॥

संस्कृतम् | शिखरिणीछन्दः

अनुक्तो वोक्तो वा सकलसुखकारी सुरपतिः
निराकारो मूलो विमलजलवृत्ताय त्रिगुणः।
कलिङ्गे नीलाद्रौ जलधितटपुर्याम्बुजवरो
जगन्नाथो नाथो मम हृदयपङ्के विकसतु॥१॥

अभोक्ता वै भोक्ता सहजकरुणाब्धिः श्रुतिकरः
कृपापारावारो विबुधविधिधाता धृतिपतिः।
कुरुक्षेत्रे कालोद्गतिपरिचयः श्रीचरणयो-
र्जगन्नाथो नाथो मम नतिमु स्वीकृत्य ह्यवतु॥२॥

अमायामायाभ्यां सरलविलयो बिन्दुसदृशः
सदोपास्यो नित्यो निजवदनुपास्योऽपि वरदः।
विराडाकारो यः सुभगतनुपीताम्बरधरो
जगन्नाथो नाथो मम मतिविधानेऽवतरतु॥३॥

अकारो वर्णानां प्रमुदितविचारः शिवकरः
सुगीतोद्गाता वै सकलरसरूपः कविगुरुः।
मुनीनां व्यासो यः लिपिककुलहेरम्बसुगति-
र्जगन्नाथो नाथो मम वचनलोके निवसतु॥४॥

अशेषः शेषो वा प्रणवपरमात्मा प्रभुवरः
सहस्रारे संस्थोऽधिपतिजगदव्यक्तगदितः।
सदा प्रादुर्भावो नयनकृतिपालोऽस्तु सलयो
जगन्नाथो नाथो मम नयनदेशे विलसतु॥५॥

अनाद्योऽनन्त्यो यो भवविभववेत्तैकनिपुण-
श्चिदानन्दोऽरूपोऽवनिपतिहरीशोऽपरिमितः।
स्वधास्वाहाकारो विविधबहुयज्ञाग्निरुचिधो
जगन्नाथो नाथो मम महसि नित्यं विचरतु॥६॥

अमुक्तिर्मुक्तिर्वा विपुलबलशीलो जनहृदि
सुभद्राभ्राता यः सबलबलभद्रानुजमहान्।
विहारी श्रीक्षेत्रे खगगरुडयानो भवविभु-
र्जगन्नाथो नाथो मम हृदयगेहे विहरतु॥७॥

अजो योऽन्तर्यामी ऋतवचनकारी त्वतुलितो
चिराधारः श्रेयः स्वनमुखरितो वै सकलदः।
पदार्थो ब्रह्मण्यः शुभदविहितः काष्ठवपुषि
जगन्नाथो नाथो मम मनसि दीप्तिं विकिरतु॥८॥

कारागारे जीवने देहगेहे
बद्धो नित्यं कृष्णमेकं भजेऽहम्।
लीलाकारः श्रीजगन्नाथदेव
ज्ञानानन्दो देवदेव प्रसीद॥९॥

॥श्रीरुक्मिणीवल्लभो विजयते॥

निवेदकः - अर्यमनचेतसः

समर्पणनिमित्तम् - भारतविद्यासंस्कृतिसिद्ध्यर्थे

भाद्रपदकृष्णजन्माष्टमीतिथौ पूर्वाह्ने ०७:५३ वादने
मङ्गलवासरे ११-अगस्त-२०२० ईस्वीयतमे दिनाङ्के
भारतवर्षे ओडिशाप्रान्ते भुवनेश्वरनगरे खण्डगिर्युपक्षेत्रे

No comments:

Post a Comment

आपके विचार ……

Related Posts Plugin for WordPress, Blogger...