Tuesday, August 11, 2020

श्रीजगन्नाथाष्टम्

सभी को जन्माष्टमी की मङ्गलकामनाओं सहित जगन्नाथस्तुति का एक विनीत प्रयास ... ଜୟ ଜଗନ୍ନାଥ 🙂🙏🏻

॥श्रीजगन्नाथाष्टकम्॥

संस्कृतम् | शिखरिणीछन्दः

अनुक्तो वोक्तो वा सकलसुखकारी सुरपतिः
निराकारो मूलो विमलजलवृत्ताय त्रिगुणः।
कलिङ्गे नीलाद्रौ जलधितटपुर्याम्बुजवरो
जगन्नाथो नाथो मम हृदयपङ्के विकसतु॥१॥

अभोक्ता वै भोक्ता सहजकरुणाब्धिः श्रुतिकरः
कृपापारावारो विबुधविधिधाता धृतिपतिः।
कुरुक्षेत्रे कालोद्गतिपरिचयः श्रीचरणयो-
र्जगन्नाथो नाथो मम नतिमु स्वीकृत्य ह्यवतु॥२॥

अमायामायाभ्यां सरलविलयो बिन्दुसदृशः
सदोपास्यो नित्यो निजवदनुपास्योऽपि वरदः।
विराडाकारो यः सुभगतनुपीताम्बरधरो
जगन्नाथो नाथो मम मतिविधानेऽवतरतु॥३॥

अकारो वर्णानां प्रमुदितविचारः शिवकरः
सुगीतोद्गाता वै सकलरसरूपः कविगुरुः।
मुनीनां व्यासो यः लिपिककुलहेरम्बसुगति-
र्जगन्नाथो नाथो मम वचनलोके निवसतु॥४॥

अशेषः शेषो वा प्रणवपरमात्मा प्रभुवरः
सहस्रारे संस्थोऽधिपतिजगदव्यक्तगदितः।
सदा प्रादुर्भावो नयनकृतिपालोऽस्तु सलयो
जगन्नाथो नाथो मम नयनदेशे विलसतु॥५॥

अनाद्योऽनन्त्यो यो भवविभववेत्तैकनिपुण-
श्चिदानन्दोऽरूपोऽवनिपतिहरीशोऽपरिमितः।
स्वधास्वाहाकारो विविधबहुयज्ञाग्निरुचिधो
जगन्नाथो नाथो मम महसि नित्यं विचरतु॥६॥

अमुक्तिर्मुक्तिर्वा विपुलबलशीलो जनहृदि
सुभद्राभ्राता यः सबलबलभद्रानुजमहान्।
विहारी श्रीक्षेत्रे खगगरुडयानो भवविभु-
र्जगन्नाथो नाथो मम हृदयगेहे विहरतु॥७॥

अजो योऽन्तर्यामी ऋतवचनकारी त्वतुलितो
चिराधारः श्रेयः स्वनमुखरितो वै सकलदः।
पदार्थो ब्रह्मण्यः शुभदविहितः काष्ठवपुषि
जगन्नाथो नाथो मम मनसि दीप्तिं विकिरतु॥८॥

कारागारे जीवने देहगेहे
बद्धो नित्यं कृष्णमेकं भजेऽहम्।
लीलाकारः श्रीजगन्नाथदेव
ज्ञानानन्दो देवदेव प्रसीद॥९॥

॥श्रीरुक्मिणीवल्लभो विजयते॥

निवेदकः - अर्यमनचेतसः

समर्पणनिमित्तम् - भारतविद्यासंस्कृतिसिद्ध्यर्थे

भाद्रपदकृष्णजन्माष्टमीतिथौ पूर्वाह्ने ०७:५३ वादने
मङ्गलवासरे ११-अगस्त-२०२० ईस्वीयतमे दिनाङ्के
भारतवर्षे ओडिशाप्रान्ते भुवनेश्वरनगरे खण्डगिर्युपक्षेत्रे

Monday, August 03, 2020

श्रीरामाष्टकम्

श्रीरामाष्टकम्

संस्कृतम् | मालिनीछन्दः

करधृतशरचापं मानवानामतुल्यं
हरणसकलपापं नीलकान्तिं सुवेशम्।
जनकसुतनयायाः हृत्तले शोभमानं
सुरनरभजनीयं रामचन्द्रं नमामि॥१॥

अमलकमलनेत्रं दण्डकारण्यपुण्यं
दशरथगृहसौख्यं वानराधीशमित्रम्।
सगुणमवनिपालं वेदविज्ञानमूलं
जनमणिमनुभूतं प्रेयलोकं भजेऽहम्॥२॥

धृतियुतभयमुक्तं सर्वसत्यप्रमाणं
वनरमणमभेदं मञ्जुलीलाकरं च।
भवमभवमगम्यं योगिनां शान्तिमन्त्रं
रघुवरमुदितं तं श्रीविहारं नमामि॥३॥

क्रमवचनसुरूपं क्षेमवाहं मनोज्ञं
मुनिरचितसुशब्दं नीतिवाक्यं स्वकारम्।
अगणितमविकारं कोसलेन्द्रं समर्थं
जनहृदि गतिमन्तं शीलमूर्तिं च वन्दे॥४॥

सचरमचरमेकं श्रीमुखं श्रीसुखं च
भुवनभवनसारं सर्वनैपुण्यतीर्थम्।
विमलमतिमशेषं क्लेशहर्तारमीशं
शुभचरितपुनीतं नाथनाथं भजेऽहम्॥५॥

सुरवरवरणीयं सर्ववर्यं सुवर्णं
करकरकरणीयं सर्वकारं सुकर्णम्।
बलमबलमदीयं सर्वपूष्णामधीशं
नरनरनमनीयं नम्यमेकं नमामि॥६॥

विगलितगतकालं वर्त्तमानं भविष्यं
गतिमतिषु विराजं राजराजाधिराजम्।
स्वनवदनविपाकं सृष्टिविद्याविधानं
त्रिगुणगुणनकारं धातुराशिं च वन्दे॥७॥

प्रखरहरमहेशं पञ्चभूताधिवासं
द्युतिकलितमहार्घं सप्तचक्रावधारम्।
अघदवदहनं तं योगदं योगजं च
वितरितमविचारं स्वप्रमेयं भजेऽहम्॥८॥

यदक्षरं भ्रष्टपदं कदाचित्
तत्क्षम्यतां देव कल्याणकारिन्।
भवतो गुणाः ये भवतस्तु वाणी
भवते हि शरणाय समर्पयामि॥९॥

निवेदकः - अर्यमनचेतसः

समर्पणनिमित्तम् - भारतविद्यासंस्कृतिसिद्ध्यर्थम्

पूर्वाह्ने ११:०९, सोमवासरे
०३ अगस्त २०२० ईस्वीयतमे दिनाङ्के
(श्रावणपौर्णिमातिथौ विश्वसंस्कृतदिवसे रक्षाबन्धनोत्सवे)
भारतवर्षे ओडिशाप्रान्ते भुवनेश्वरनगरे खण्डगिरिक्षेत्रे
Related Posts Plugin for WordPress, Blogger...