Monday, August 03, 2020

श्रीरामाष्टकम्

श्रीरामाष्टकम्

संस्कृतम् | मालिनीछन्दः

करधृतशरचापं मानवानामतुल्यं
हरणसकलपापं नीलकान्तिं सुवेशम्।
जनकसुतनयायाः हृत्तले शोभमानं
सुरनरभजनीयं रामचन्द्रं नमामि॥१॥

अमलकमलनेत्रं दण्डकारण्यपुण्यं
दशरथगृहसौख्यं वानराधीशमित्रम्।
सगुणमवनिपालं वेदविज्ञानमूलं
जनमणिमनुभूतं प्रेयलोकं भजेऽहम्॥२॥

धृतियुतभयमुक्तं सर्वसत्यप्रमाणं
वनरमणमभेदं मञ्जुलीलाकरं च।
भवमभवमगम्यं योगिनां शान्तिमन्त्रं
रघुवरमुदितं तं श्रीविहारं नमामि॥३॥

क्रमवचनसुरूपं क्षेमवाहं मनोज्ञं
मुनिरचितसुशब्दं नीतिवाक्यं स्वकारम्।
अगणितमविकारं कोसलेन्द्रं समर्थं
जनहृदि गतिमन्तं शीलमूर्तिं च वन्दे॥४॥

सचरमचरमेकं श्रीमुखं श्रीसुखं च
भुवनभवनसारं सर्वनैपुण्यतीर्थम्।
विमलमतिमशेषं क्लेशहर्तारमीशं
शुभचरितपुनीतं नाथनाथं भजेऽहम्॥५॥

सुरवरवरणीयं सर्ववर्यं सुवर्णं
करकरकरणीयं सर्वकारं सुकर्णम्।
बलमबलमदीयं सर्वपूष्णामधीशं
नरनरनमनीयं नम्यमेकं नमामि॥६॥

विगलितगतकालं वर्त्तमानं भविष्यं
गतिमतिषु विराजं राजराजाधिराजम्।
स्वनवदनविपाकं सृष्टिविद्याविधानं
त्रिगुणगुणनकारं धातुराशिं च वन्दे॥७॥

प्रखरहरमहेशं पञ्चभूताधिवासं
द्युतिकलितमहार्घं सप्तचक्रावधारम्।
अघदवदहनं तं योगदं योगजं च
वितरितमविचारं स्वप्रमेयं भजेऽहम्॥८॥

यदक्षरं भ्रष्टपदं कदाचित्
तत्क्षम्यतां देव कल्याणकारिन्।
भवतो गुणाः ये भवतस्तु वाणी
भवते हि शरणाय समर्पयामि॥९॥

निवेदकः - अर्यमनचेतसः

समर्पणनिमित्तम् - भारतविद्यासंस्कृतिसिद्ध्यर्थम्

पूर्वाह्ने ११:०९, सोमवासरे
०३ अगस्त २०२० ईस्वीयतमे दिनाङ्के
(श्रावणपौर्णिमातिथौ विश्वसंस्कृतदिवसे रक्षाबन्धनोत्सवे)
भारतवर्षे ओडिशाप्रान्ते भुवनेश्वरनगरे खण्डगिरिक्षेत्रे

1 comment:

आपके विचार ……

Related Posts Plugin for WordPress, Blogger...